B 180-25 Kāmakalākālīnaimittikapūjāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 180/25
Title: Kāmakalākālīnaimittikapūjāpaddhati
Dimensions: 19.5 x 9 cm x 54 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6514
Remarks:
Reel No. B 180-25 Inventory No. 29837
Title Kāmakalākālinaimittikapūjāvidhi
Subject Tantrik Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 19.5 x 9.0 cm
Folios 54
Lines per Folio 6
Foliation none
Scribe Yajñanārāyaṇa Śarmā
Date of Copying NS 854
Place of Deposit NAK
Accession No. 5/6514
Manuscript Features
After the colophon, incomplete portion of the Guhyakālipūjāvidhi written in Newari script and language appears in exps. 56–58.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇēśāya namaḥ || oṃ namaḥ śrībhavānyai namaḥ || || atha naimittikapūjāvidhi[r] likhyate || || ttarādau jalaśodhanaṃ || oṃ gandhyodake huṃ phaṭ || 3 || tataḥ pādaprakṣālanaṃ || oṃ hṛīṃ klīṃ svāhā || tataḥ ācamnaṃ(!) kuryāt || oṃ ātmatattvāya svāhā || oṃ vidyātattvāya svāhā || oṃ śivatattvāya svāhā || indriyāni(!) saṃspṛśya punaḥ⟨r⟩ viśeṣācamnaṃ(!) kuryyāt || (exp. 3t1–5)
End
tataḥ śaṃkhasthitatoyenātmānaṃ śaktikaulikān [a]bhiṣiñcet || pūjāvaśiṣṭacandanapuṣpādikaṃ guru(!)ve śarktaye(!) svātmane ca gṛhṇīyāt || || tataḥ nirmālyaśeṣapuṣpanaivedyaṃ kiñcit gṛhītvā ī(!)śānyāṃ trikoṇavṛttacaturasramaṇḍalaṃ vilikhya tatra nirmālyādikaṃ pūjayet || hṛīṃ nirmālyavāsinyai namaḥ || iti saṃpūjya yathāsukhaṃ viharet || || (exp. 55t5–55b4)
Colophon
iti naimi⟨r⟩ttikapūjāpaddhatiḥ samāptaḥ || ❁ || samvat 854 āṣāḍhaśukla aṣṭamī citrānakṣatra bṛhaspativāra dina || tatpustakaṃ saṃpūrṇa liṣitaṃ vipraśrīyajñanārāyana(!) sa(!)rmāhaṃ || || śubhaṃ || (exp. 55b4–6)
Microfilm Details
Reel No. B 180/25
Date of Filming 18-01-1972
Exposures 59
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 16-09-2009
Bibliography