B 180-25 Kāmakalākālīnaimittikapūjāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 180/25
Title: Kāmakalākālīnaimittikapūjāpaddhati
Dimensions: 19.5 x 9 cm x 54 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6514
Remarks:


Reel No. B 180-25 Inventory No. 29837

Title Kāmakalākālinaimittikapūjāvidhi

Subject Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 19.5 x 9.0 cm

Folios 54

Lines per Folio 6

Foliation none

Scribe Yajñanārāyaṇa Śarmā

Date of Copying NS 854

Place of Deposit NAK

Accession No. 5/6514

Manuscript Features

After the colophon, incomplete portion of the Guhyakālipūjāvidhi written in Newari script and language appears in exps. 56–58.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇēśāya namaḥ || oṃ namaḥ śrībhavānyai namaḥ || || atha naimittikapūjāvidhi[r] likhyate || || ttarādau jalaśodhanaṃ || oṃ gandhyodake huṃ phaṭ || 3 || tataḥ pādaprakṣālanaṃ || oṃ hṛīṃ klīṃ svāhā || tataḥ ācamnaṃ(!) kuryāt || oṃ ātmatattvāya svāhā || oṃ vidyātattvāya svāhā || oṃ śivatattvāya svāhā || indriyāni(!) saṃspṛśya punaḥ⟨r⟩ viśeṣācamnaṃ(!) kuryyāt || (exp. 3t1–5)

End

tataḥ śaṃkhasthitatoyenātmānaṃ śaktikaulikān [a]bhiṣiñcet || pūjāvaśiṣṭacandanapuṣpādikaṃ guru(!)ve śarktaye(!) svātmane ca gṛhṇīyāt || || tataḥ nirmālyaśeṣapuṣpanaivedyaṃ kiñcit gṛhītvā ī(!)śānyāṃ trikoṇavṛttacaturasramaṇḍalaṃ vilikhya tatra nirmālyādikaṃ pūjayet || hṛīṃ nirmālyavāsinyai namaḥ || iti saṃpūjya yathāsukhaṃ viharet || || (exp. 55t5–55b4)

Colophon

iti naimi⟨r⟩ttikapūjāpaddhatiḥ samāptaḥ || ❁ || samvat 854 āṣāḍhaśukla aṣṭamī citrānakṣatra bṛhaspativāra dina || tatpustakaṃ saṃpūrṇa liṣitaṃ vipraśrīyajñanārāyana(!) sa(!)rmāhaṃ || || śubhaṃ || (exp. 55b4–6)

Microfilm Details

Reel No. B 180/25

Date of Filming 18-01-1972

Exposures 59

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-09-2009

Bibliography